Declension table of ?puruṣārthasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativepuruṣārthasūtravṛttiḥ puruṣārthasūtravṛttī puruṣārthasūtravṛttayaḥ
Vocativepuruṣārthasūtravṛtte puruṣārthasūtravṛttī puruṣārthasūtravṛttayaḥ
Accusativepuruṣārthasūtravṛttim puruṣārthasūtravṛttī puruṣārthasūtravṛttīḥ
Instrumentalpuruṣārthasūtravṛttyā puruṣārthasūtravṛttibhyām puruṣārthasūtravṛttibhiḥ
Dativepuruṣārthasūtravṛttyai puruṣārthasūtravṛttaye puruṣārthasūtravṛttibhyām puruṣārthasūtravṛttibhyaḥ
Ablativepuruṣārthasūtravṛttyāḥ puruṣārthasūtravṛtteḥ puruṣārthasūtravṛttibhyām puruṣārthasūtravṛttibhyaḥ
Genitivepuruṣārthasūtravṛttyāḥ puruṣārthasūtravṛtteḥ puruṣārthasūtravṛttyoḥ puruṣārthasūtravṛttīnām
Locativepuruṣārthasūtravṛttyām puruṣārthasūtravṛttau puruṣārthasūtravṛttyoḥ puruṣārthasūtravṛttiṣu

Compound puruṣārthasūtravṛtti -

Adverb -puruṣārthasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria