Declension table of ?puruṣārthasudhānidhi

Deva

MasculineSingularDualPlural
Nominativepuruṣārthasudhānidhiḥ puruṣārthasudhānidhī puruṣārthasudhānidhayaḥ
Vocativepuruṣārthasudhānidhe puruṣārthasudhānidhī puruṣārthasudhānidhayaḥ
Accusativepuruṣārthasudhānidhim puruṣārthasudhānidhī puruṣārthasudhānidhīn
Instrumentalpuruṣārthasudhānidhinā puruṣārthasudhānidhibhyām puruṣārthasudhānidhibhiḥ
Dativepuruṣārthasudhānidhaye puruṣārthasudhānidhibhyām puruṣārthasudhānidhibhyaḥ
Ablativepuruṣārthasudhānidheḥ puruṣārthasudhānidhibhyām puruṣārthasudhānidhibhyaḥ
Genitivepuruṣārthasudhānidheḥ puruṣārthasudhānidhyoḥ puruṣārthasudhānidhīnām
Locativepuruṣārthasudhānidhau puruṣārthasudhānidhyoḥ puruṣārthasudhānidhiṣu

Compound puruṣārthasudhānidhi -

Adverb -puruṣārthasudhānidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria