Declension table of ?puruṣārtharatnākara

Deva

MasculineSingularDualPlural
Nominativepuruṣārtharatnākaraḥ puruṣārtharatnākarau puruṣārtharatnākarāḥ
Vocativepuruṣārtharatnākara puruṣārtharatnākarau puruṣārtharatnākarāḥ
Accusativepuruṣārtharatnākaram puruṣārtharatnākarau puruṣārtharatnākarān
Instrumentalpuruṣārtharatnākareṇa puruṣārtharatnākarābhyām puruṣārtharatnākaraiḥ puruṣārtharatnākarebhiḥ
Dativepuruṣārtharatnākarāya puruṣārtharatnākarābhyām puruṣārtharatnākarebhyaḥ
Ablativepuruṣārtharatnākarāt puruṣārtharatnākarābhyām puruṣārtharatnākarebhyaḥ
Genitivepuruṣārtharatnākarasya puruṣārtharatnākarayoḥ puruṣārtharatnākarāṇām
Locativepuruṣārtharatnākare puruṣārtharatnākarayoḥ puruṣārtharatnākareṣu

Compound puruṣārtharatnākara -

Adverb -puruṣārtharatnākaram -puruṣārtharatnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria