Declension table of ?puruṣārthakāra

Deva

MasculineSingularDualPlural
Nominativepuruṣārthakāraḥ puruṣārthakārau puruṣārthakārāḥ
Vocativepuruṣārthakāra puruṣārthakārau puruṣārthakārāḥ
Accusativepuruṣārthakāram puruṣārthakārau puruṣārthakārān
Instrumentalpuruṣārthakāreṇa puruṣārthakārābhyām puruṣārthakāraiḥ puruṣārthakārebhiḥ
Dativepuruṣārthakārāya puruṣārthakārābhyām puruṣārthakārebhyaḥ
Ablativepuruṣārthakārāt puruṣārthakārābhyām puruṣārthakārebhyaḥ
Genitivepuruṣārthakārasya puruṣārthakārayoḥ puruṣārthakārāṇām
Locativepuruṣārthakāre puruṣārthakārayoḥ puruṣārthakāreṣu

Compound puruṣārthakāra -

Adverb -puruṣārthakāram -puruṣārthakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria