Declension table of ?puruṣārthacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativepuruṣārthacintāmaṇiḥ puruṣārthacintāmaṇī puruṣārthacintāmaṇayaḥ
Vocativepuruṣārthacintāmaṇe puruṣārthacintāmaṇī puruṣārthacintāmaṇayaḥ
Accusativepuruṣārthacintāmaṇim puruṣārthacintāmaṇī puruṣārthacintāmaṇīn
Instrumentalpuruṣārthacintāmaṇinā puruṣārthacintāmaṇibhyām puruṣārthacintāmaṇibhiḥ
Dativepuruṣārthacintāmaṇaye puruṣārthacintāmaṇibhyām puruṣārthacintāmaṇibhyaḥ
Ablativepuruṣārthacintāmaṇeḥ puruṣārthacintāmaṇibhyām puruṣārthacintāmaṇibhyaḥ
Genitivepuruṣārthacintāmaṇeḥ puruṣārthacintāmaṇyoḥ puruṣārthacintāmaṇīnām
Locativepuruṣārthacintāmaṇau puruṣārthacintāmaṇyoḥ puruṣārthacintāmaṇiṣu

Compound puruṣārthacintāmaṇi -

Adverb -puruṣārthacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria