Declension table of ?puruṣāntaravedin

Deva

NeuterSingularDualPlural
Nominativepuruṣāntaravedi puruṣāntaravedinī puruṣāntaravedīni
Vocativepuruṣāntaravedin puruṣāntaravedi puruṣāntaravedinī puruṣāntaravedīni
Accusativepuruṣāntaravedi puruṣāntaravedinī puruṣāntaravedīni
Instrumentalpuruṣāntaravedinā puruṣāntaravedibhyām puruṣāntaravedibhiḥ
Dativepuruṣāntaravedine puruṣāntaravedibhyām puruṣāntaravedibhyaḥ
Ablativepuruṣāntaravedinaḥ puruṣāntaravedibhyām puruṣāntaravedibhyaḥ
Genitivepuruṣāntaravedinaḥ puruṣāntaravedinoḥ puruṣāntaravedinām
Locativepuruṣāntaravedini puruṣāntaravedinoḥ puruṣāntaravediṣu

Compound puruṣāntaravedi -

Adverb -puruṣāntaravedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria