Declension table of ?puruṣāntara

Deva

MasculineSingularDualPlural
Nominativepuruṣāntaraḥ puruṣāntarau puruṣāntarāḥ
Vocativepuruṣāntara puruṣāntarau puruṣāntarāḥ
Accusativepuruṣāntaram puruṣāntarau puruṣāntarān
Instrumentalpuruṣāntareṇa puruṣāntarābhyām puruṣāntaraiḥ puruṣāntarebhiḥ
Dativepuruṣāntarāya puruṣāntarābhyām puruṣāntarebhyaḥ
Ablativepuruṣāntarāt puruṣāntarābhyām puruṣāntarebhyaḥ
Genitivepuruṣāntarasya puruṣāntarayoḥ puruṣāntarāṇām
Locativepuruṣāntare puruṣāntarayoḥ puruṣāntareṣu

Compound puruṣāntara -

Adverb -puruṣāntaram -puruṣāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria