Declension table of ?puruṣānna

Deva

NeuterSingularDualPlural
Nominativepuruṣānnam puruṣānne puruṣānnāni
Vocativepuruṣānna puruṣānne puruṣānnāni
Accusativepuruṣānnam puruṣānne puruṣānnāni
Instrumentalpuruṣānnena puruṣānnābhyām puruṣānnaiḥ
Dativepuruṣānnāya puruṣānnābhyām puruṣānnebhyaḥ
Ablativepuruṣānnāt puruṣānnābhyām puruṣānnebhyaḥ
Genitivepuruṣānnasya puruṣānnayoḥ puruṣānnānām
Locativepuruṣānne puruṣānnayoḥ puruṣānneṣu

Compound puruṣānna -

Adverb -puruṣānnam -puruṣānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria