Declension table of ?puruṣākṛti

Deva

FeminineSingularDualPlural
Nominativepuruṣākṛtiḥ puruṣākṛtī puruṣākṛtayaḥ
Vocativepuruṣākṛte puruṣākṛtī puruṣākṛtayaḥ
Accusativepuruṣākṛtim puruṣākṛtī puruṣākṛtīḥ
Instrumentalpuruṣākṛtyā puruṣākṛtibhyām puruṣākṛtibhiḥ
Dativepuruṣākṛtyai puruṣākṛtaye puruṣākṛtibhyām puruṣākṛtibhyaḥ
Ablativepuruṣākṛtyāḥ puruṣākṛteḥ puruṣākṛtibhyām puruṣākṛtibhyaḥ
Genitivepuruṣākṛtyāḥ puruṣākṛteḥ puruṣākṛtyoḥ puruṣākṛtīnām
Locativepuruṣākṛtyām puruṣākṛtau puruṣākṛtyoḥ puruṣākṛtiṣu

Compound puruṣākṛti -

Adverb -puruṣākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria