Declension table of ?puruṣāṅga

Deva

MasculineSingularDualPlural
Nominativepuruṣāṅgaḥ puruṣāṅgau puruṣāṅgāḥ
Vocativepuruṣāṅga puruṣāṅgau puruṣāṅgāḥ
Accusativepuruṣāṅgam puruṣāṅgau puruṣāṅgān
Instrumentalpuruṣāṅgeṇa puruṣāṅgābhyām puruṣāṅgaiḥ puruṣāṅgebhiḥ
Dativepuruṣāṅgāya puruṣāṅgābhyām puruṣāṅgebhyaḥ
Ablativepuruṣāṅgāt puruṣāṅgābhyām puruṣāṅgebhyaḥ
Genitivepuruṣāṅgasya puruṣāṅgayoḥ puruṣāṅgāṇām
Locativepuruṣāṅge puruṣāṅgayoḥ puruṣāṅgeṣu

Compound puruṣāṅga -

Adverb -puruṣāṅgam -puruṣāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria