Declension table of ?puruṣādī

Deva

FeminineSingularDualPlural
Nominativepuruṣādī puruṣādyau puruṣādyaḥ
Vocativepuruṣādi puruṣādyau puruṣādyaḥ
Accusativepuruṣādīm puruṣādyau puruṣādīḥ
Instrumentalpuruṣādyā puruṣādībhyām puruṣādībhiḥ
Dativepuruṣādyai puruṣādībhyām puruṣādībhyaḥ
Ablativepuruṣādyāḥ puruṣādībhyām puruṣādībhyaḥ
Genitivepuruṣādyāḥ puruṣādyoḥ puruṣādīnām
Locativepuruṣādyām puruṣādyoḥ puruṣādīṣu

Compound puruṣādi - puruṣādī -

Adverb -puruṣādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria