Declension table of ?puruṣādhama

Deva

MasculineSingularDualPlural
Nominativepuruṣādhamaḥ puruṣādhamau puruṣādhamāḥ
Vocativepuruṣādhama puruṣādhamau puruṣādhamāḥ
Accusativepuruṣādhamam puruṣādhamau puruṣādhamān
Instrumentalpuruṣādhamena puruṣādhamābhyām puruṣādhamaiḥ puruṣādhamebhiḥ
Dativepuruṣādhamāya puruṣādhamābhyām puruṣādhamebhyaḥ
Ablativepuruṣādhamāt puruṣādhamābhyām puruṣādhamebhyaḥ
Genitivepuruṣādhamasya puruṣādhamayoḥ puruṣādhamānām
Locativepuruṣādhame puruṣādhamayoḥ puruṣādhameṣu

Compound puruṣādhama -

Adverb -puruṣādhamam -puruṣādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria