Declension table of ?puruṣāda

Deva

MasculineSingularDualPlural
Nominativepuruṣādaḥ puruṣādau puruṣādāḥ
Vocativepuruṣāda puruṣādau puruṣādāḥ
Accusativepuruṣādam puruṣādau puruṣādān
Instrumentalpuruṣādena puruṣādābhyām puruṣādaiḥ puruṣādebhiḥ
Dativepuruṣādāya puruṣādābhyām puruṣādebhyaḥ
Ablativepuruṣādāt puruṣādābhyām puruṣādebhyaḥ
Genitivepuruṣādasya puruṣādayoḥ puruṣādānām
Locativepuruṣāde puruṣādayoḥ puruṣādeṣu

Compound puruṣāda -

Adverb -puruṣādam -puruṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria