Declension table of ?puruṣād

Deva

NeuterSingularDualPlural
Nominativepuruṣāt puruṣādī puruṣāndi
Vocativepuruṣāt puruṣādī puruṣāndi
Accusativepuruṣāt puruṣādī puruṣāndi
Instrumentalpuruṣādā puruṣādbhyām puruṣādbhiḥ
Dativepuruṣāde puruṣādbhyām puruṣādbhyaḥ
Ablativepuruṣādaḥ puruṣādbhyām puruṣādbhyaḥ
Genitivepuruṣādaḥ puruṣādoḥ puruṣādām
Locativepuruṣādi puruṣādoḥ puruṣātsu

Compound puruṣāt -

Adverb -puruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria