Declension table of ?puruṣāṃsaka

Deva

MasculineSingularDualPlural
Nominativepuruṣāṃsakaḥ puruṣāṃsakau puruṣāṃsakāḥ
Vocativepuruṣāṃsaka puruṣāṃsakau puruṣāṃsakāḥ
Accusativepuruṣāṃsakam puruṣāṃsakau puruṣāṃsakān
Instrumentalpuruṣāṃsakena puruṣāṃsakābhyām puruṣāṃsakaiḥ puruṣāṃsakebhiḥ
Dativepuruṣāṃsakāya puruṣāṃsakābhyām puruṣāṃsakebhyaḥ
Ablativepuruṣāṃsakāt puruṣāṃsakābhyām puruṣāṃsakebhyaḥ
Genitivepuruṣāṃsakasya puruṣāṃsakayoḥ puruṣāṃsakānām
Locativepuruṣāṃsake puruṣāṃsakayoḥ puruṣāṃsakeṣu

Compound puruṣāṃsaka -

Adverb -puruṣāṃsakam -puruṣāṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria