Declension table of ?puruṣṭutā

Deva

FeminineSingularDualPlural
Nominativepuruṣṭutā puruṣṭute puruṣṭutāḥ
Vocativepuruṣṭute puruṣṭute puruṣṭutāḥ
Accusativepuruṣṭutām puruṣṭute puruṣṭutāḥ
Instrumentalpuruṣṭutayā puruṣṭutābhyām puruṣṭutābhiḥ
Dativepuruṣṭutāyai puruṣṭutābhyām puruṣṭutābhyaḥ
Ablativepuruṣṭutāyāḥ puruṣṭutābhyām puruṣṭutābhyaḥ
Genitivepuruṣṭutāyāḥ puruṣṭutayoḥ puruṣṭutānām
Locativepuruṣṭutāyām puruṣṭutayoḥ puruṣṭutāsu

Adverb -puruṣṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria