Declension table of ?puruṣṭuta

Deva

NeuterSingularDualPlural
Nominativepuruṣṭutam puruṣṭute puruṣṭutāni
Vocativepuruṣṭuta puruṣṭute puruṣṭutāni
Accusativepuruṣṭutam puruṣṭute puruṣṭutāni
Instrumentalpuruṣṭutena puruṣṭutābhyām puruṣṭutaiḥ
Dativepuruṣṭutāya puruṣṭutābhyām puruṣṭutebhyaḥ
Ablativepuruṣṭutāt puruṣṭutābhyām puruṣṭutebhyaḥ
Genitivepuruṣṭutasya puruṣṭutayoḥ puruṣṭutānām
Locativepuruṣṭute puruṣṭutayoḥ puruṣṭuteṣu

Compound puruṣṭuta -

Adverb -puruṣṭutam -puruṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria