Declension table of ?puruṣṭuta

Deva

MasculineSingularDualPlural
Nominativepuruṣṭutaḥ puruṣṭutau puruṣṭutāḥ
Vocativepuruṣṭuta puruṣṭutau puruṣṭutāḥ
Accusativepuruṣṭutam puruṣṭutau puruṣṭutān
Instrumentalpuruṣṭutena puruṣṭutābhyām puruṣṭutaiḥ puruṣṭutebhiḥ
Dativepuruṣṭutāya puruṣṭutābhyām puruṣṭutebhyaḥ
Ablativepuruṣṭutāt puruṣṭutābhyām puruṣṭutebhyaḥ
Genitivepuruṣṭutasya puruṣṭutayoḥ puruṣṭutānām
Locativepuruṣṭute puruṣṭutayoḥ puruṣṭuteṣu

Compound puruṣṭuta -

Adverb -puruṣṭutam -puruṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria