Declension table of ?puruṇītha

Deva

NeuterSingularDualPlural
Nominativepuruṇītham puruṇīthe puruṇīthāni
Vocativepuruṇītha puruṇīthe puruṇīthāni
Accusativepuruṇītham puruṇīthe puruṇīthāni
Instrumentalpuruṇīthena puruṇīthābhyām puruṇīthaiḥ
Dativepuruṇīthāya puruṇīthābhyām puruṇīthebhyaḥ
Ablativepuruṇīthāt puruṇīthābhyām puruṇīthebhyaḥ
Genitivepuruṇīthasya puruṇīthayoḥ puruṇīthānām
Locativepuruṇīthe puruṇīthayoḥ puruṇītheṣu

Compound puruṇītha -

Adverb -puruṇītham -puruṇīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria