Declension table of ?puruṇḍa

Deva

MasculineSingularDualPlural
Nominativepuruṇḍaḥ puruṇḍau puruṇḍāḥ
Vocativepuruṇḍa puruṇḍau puruṇḍāḥ
Accusativepuruṇḍam puruṇḍau puruṇḍān
Instrumentalpuruṇḍena puruṇḍābhyām puruṇḍaiḥ puruṇḍebhiḥ
Dativepuruṇḍāya puruṇḍābhyām puruṇḍebhyaḥ
Ablativepuruṇḍāt puruṇḍābhyām puruṇḍebhyaḥ
Genitivepuruṇḍasya puruṇḍayoḥ puruṇḍānām
Locativepuruṇḍe puruṇḍayoḥ puruṇḍeṣu

Compound puruṇḍa -

Adverb -puruṇḍam -puruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria