Declension table of ?purovatsa

Deva

MasculineSingularDualPlural
Nominativepurovatsaḥ purovatsau purovatsāḥ
Vocativepurovatsa purovatsau purovatsāḥ
Accusativepurovatsam purovatsau purovatsān
Instrumentalpurovatsena purovatsābhyām purovatsaiḥ purovatsebhiḥ
Dativepurovatsāya purovatsābhyām purovatsebhyaḥ
Ablativepurovatsāt purovatsābhyām purovatsebhyaḥ
Genitivepurovatsasya purovatsayoḥ purovatsānām
Locativepurovatse purovatsayoḥ purovatseṣu

Compound purovatsa -

Adverb -purovatsam -purovatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria