Declension table of ?purovātasani

Deva

MasculineSingularDualPlural
Nominativepurovātasaniḥ purovātasanī purovātasanayaḥ
Vocativepurovātasane purovātasanī purovātasanayaḥ
Accusativepurovātasanim purovātasanī purovātasanīn
Instrumentalpurovātasaninā purovātasanibhyām purovātasanibhiḥ
Dativepurovātasanaye purovātasanibhyām purovātasanibhyaḥ
Ablativepurovātasaneḥ purovātasanibhyām purovātasanibhyaḥ
Genitivepurovātasaneḥ purovātasanyoḥ purovātasanīnām
Locativepurovātasanau purovātasanyoḥ purovātasaniṣu

Compound purovātasani -

Adverb -purovātasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria