Declension table of ?purovṛtta

Deva

MasculineSingularDualPlural
Nominativepurovṛttaḥ purovṛttau purovṛttāḥ
Vocativepurovṛtta purovṛttau purovṛttāḥ
Accusativepurovṛttam purovṛttau purovṛttān
Instrumentalpurovṛttena purovṛttābhyām purovṛttaiḥ purovṛttebhiḥ
Dativepurovṛttāya purovṛttābhyām purovṛttebhyaḥ
Ablativepurovṛttāt purovṛttābhyām purovṛttebhyaḥ
Genitivepurovṛttasya purovṛttayoḥ purovṛttānām
Locativepurovṛtte purovṛttayoḥ purovṛtteṣu

Compound purovṛtta -

Adverb -purovṛttam -purovṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria