Declension table of ?purojanmanā

Deva

FeminineSingularDualPlural
Nominativepurojanmanā purojanmane purojanmanāḥ
Vocativepurojanmane purojanmane purojanmanāḥ
Accusativepurojanmanām purojanmane purojanmanāḥ
Instrumentalpurojanmanayā purojanmanābhyām purojanmanābhiḥ
Dativepurojanmanāyai purojanmanābhyām purojanmanābhyaḥ
Ablativepurojanmanāyāḥ purojanmanābhyām purojanmanābhyaḥ
Genitivepurojanmanāyāḥ purojanmanayoḥ purojanmanānām
Locativepurojanmanāyām purojanmanayoḥ purojanmanāsu

Adverb -purojanmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria