Declension table of ?purohitatva

Deva

NeuterSingularDualPlural
Nominativepurohitatvam purohitatve purohitatvāni
Vocativepurohitatva purohitatve purohitatvāni
Accusativepurohitatvam purohitatve purohitatvāni
Instrumentalpurohitatvena purohitatvābhyām purohitatvaiḥ
Dativepurohitatvāya purohitatvābhyām purohitatvebhyaḥ
Ablativepurohitatvāt purohitatvābhyām purohitatvebhyaḥ
Genitivepurohitatvasya purohitatvayoḥ purohitatvānām
Locativepurohitatve purohitatvayoḥ purohitatveṣu

Compound purohitatva -

Adverb -purohitatvam -purohitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria