Declension table of ?purogatā

Deva

FeminineSingularDualPlural
Nominativepurogatā purogate purogatāḥ
Vocativepurogate purogate purogatāḥ
Accusativepurogatām purogate purogatāḥ
Instrumentalpurogatayā purogatābhyām purogatābhiḥ
Dativepurogatāyai purogatābhyām purogatābhyaḥ
Ablativepurogatāyāḥ purogatābhyām purogatābhyaḥ
Genitivepurogatāyāḥ purogatayoḥ purogatānām
Locativepurogatāyām purogatayoḥ purogatāsu

Adverb -purogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria