Declension table of purogāmin

Deva

MasculineSingularDualPlural
Nominativepurogāmī purogāmiṇau purogāmiṇaḥ
Vocativepurogāmin purogāmiṇau purogāmiṇaḥ
Accusativepurogāmiṇam purogāmiṇau purogāmiṇaḥ
Instrumentalpurogāmiṇā purogāmibhyām purogāmibhiḥ
Dativepurogāmiṇe purogāmibhyām purogāmibhyaḥ
Ablativepurogāmiṇaḥ purogāmibhyām purogāmibhyaḥ
Genitivepurogāmiṇaḥ purogāmiṇoḥ purogāmiṇām
Locativepurogāmiṇi purogāmiṇoḥ purogāmiṣu

Compound purogāmi -

Adverb -purogāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria