Declension table of ?purogāmiṇī

Deva

FeminineSingularDualPlural
Nominativepurogāmiṇī purogāmiṇyau purogāmiṇyaḥ
Vocativepurogāmiṇi purogāmiṇyau purogāmiṇyaḥ
Accusativepurogāmiṇīm purogāmiṇyau purogāmiṇīḥ
Instrumentalpurogāmiṇyā purogāmiṇībhyām purogāmiṇībhiḥ
Dativepurogāmiṇyai purogāmiṇībhyām purogāmiṇībhyaḥ
Ablativepurogāmiṇyāḥ purogāmiṇībhyām purogāmiṇībhyaḥ
Genitivepurogāmiṇyāḥ purogāmiṇyoḥ purogāmiṇīnām
Locativepurogāmiṇyām purogāmiṇyoḥ purogāmiṇīṣu

Compound purogāmiṇi - purogāmiṇī -

Adverb -purogāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria