Declension table of ?purodhānīya

Deva

MasculineSingularDualPlural
Nominativepurodhānīyaḥ purodhānīyau purodhānīyāḥ
Vocativepurodhānīya purodhānīyau purodhānīyāḥ
Accusativepurodhānīyam purodhānīyau purodhānīyān
Instrumentalpurodhānīyena purodhānīyābhyām purodhānīyaiḥ purodhānīyebhiḥ
Dativepurodhānīyāya purodhānīyābhyām purodhānīyebhyaḥ
Ablativepurodhānīyāt purodhānīyābhyām purodhānīyebhyaḥ
Genitivepurodhānīyasya purodhānīyayoḥ purodhānīyānām
Locativepurodhānīye purodhānīyayoḥ purodhānīyeṣu

Compound purodhānīya -

Adverb -purodhānīyam -purodhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria