Declension table of ?purodhāna

Deva

NeuterSingularDualPlural
Nominativepurodhānam purodhāne purodhānāni
Vocativepurodhāna purodhāne purodhānāni
Accusativepurodhānam purodhāne purodhānāni
Instrumentalpurodhānena purodhānābhyām purodhānaiḥ
Dativepurodhānāya purodhānābhyām purodhānebhyaḥ
Ablativepurodhānāt purodhānābhyām purodhānebhyaḥ
Genitivepurodhānasya purodhānayoḥ purodhānānām
Locativepurodhāne purodhānayoḥ purodhāneṣu

Compound purodhāna -

Adverb -purodhānam -purodhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria