Declension table of ?purodhākāmā

Deva

FeminineSingularDualPlural
Nominativepurodhākāmā purodhākāme purodhākāmāḥ
Vocativepurodhākāme purodhākāme purodhākāmāḥ
Accusativepurodhākāmām purodhākāme purodhākāmāḥ
Instrumentalpurodhākāmayā purodhākāmābhyām purodhākāmābhiḥ
Dativepurodhākāmāyai purodhākāmābhyām purodhākāmābhyaḥ
Ablativepurodhākāmāyāḥ purodhākāmābhyām purodhākāmābhyaḥ
Genitivepurodhākāmāyāḥ purodhākāmayoḥ purodhākāmānām
Locativepurodhākāmāyām purodhākāmayoḥ purodhākāmāsu

Adverb -purodhākāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria