Declension table of ?purodbhava

Deva

MasculineSingularDualPlural
Nominativepurodbhavaḥ purodbhavau purodbhavāḥ
Vocativepurodbhava purodbhavau purodbhavāḥ
Accusativepurodbhavam purodbhavau purodbhavān
Instrumentalpurodbhavena purodbhavābhyām purodbhavaiḥ purodbhavebhiḥ
Dativepurodbhavāya purodbhavābhyām purodbhavebhyaḥ
Ablativepurodbhavāt purodbhavābhyām purodbhavebhyaḥ
Genitivepurodbhavasya purodbhavayoḥ purodbhavānām
Locativepurodbhave purodbhavayoḥ purodbhaveṣu

Compound purodbhava -

Adverb -purodbhavam -purodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria