Declension table of ?purobhū

Deva

MasculineSingularDualPlural
Nominativepurobhūḥ purobhuvau purobhuvaḥ
Vocativepurobhūḥ purobhu purobhuvau purobhuvaḥ
Accusativepurobhuvam purobhuvau purobhuvaḥ
Instrumentalpurobhuvā purobhūbhyām purobhūbhiḥ
Dativepurobhuvai purobhuve purobhūbhyām purobhūbhyaḥ
Ablativepurobhuvāḥ purobhuvaḥ purobhūbhyām purobhūbhyaḥ
Genitivepurobhuvāḥ purobhuvaḥ purobhuvoḥ purobhūṇām purobhuvām
Locativepurobhuvi purobhuvām purobhuvoḥ purobhūṣu

Compound purobhū -

Adverb -purobhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria