Declension table of ?purobhāvinī

Deva

FeminineSingularDualPlural
Nominativepurobhāvinī purobhāvinyau purobhāvinyaḥ
Vocativepurobhāvini purobhāvinyau purobhāvinyaḥ
Accusativepurobhāvinīm purobhāvinyau purobhāvinīḥ
Instrumentalpurobhāvinyā purobhāvinībhyām purobhāvinībhiḥ
Dativepurobhāvinyai purobhāvinībhyām purobhāvinībhyaḥ
Ablativepurobhāvinyāḥ purobhāvinībhyām purobhāvinībhyaḥ
Genitivepurobhāvinyāḥ purobhāvinyoḥ purobhāvinīnām
Locativepurobhāvinyām purobhāvinyoḥ purobhāvinīṣu

Compound purobhāvini - purobhāvinī -

Adverb -purobhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria