Declension table of ?purobhāvin

Deva

NeuterSingularDualPlural
Nominativepurobhāvi purobhāviṇī purobhāvīṇi
Vocativepurobhāvin purobhāvi purobhāviṇī purobhāvīṇi
Accusativepurobhāvi purobhāviṇī purobhāvīṇi
Instrumentalpurobhāviṇā purobhāvibhyām purobhāvibhiḥ
Dativepurobhāviṇe purobhāvibhyām purobhāvibhyaḥ
Ablativepurobhāviṇaḥ purobhāvibhyām purobhāvibhyaḥ
Genitivepurobhāviṇaḥ purobhāviṇoḥ purobhāviṇām
Locativepurobhāviṇi purobhāviṇoḥ purobhāviṣu

Compound purobhāvi -

Adverb -purobhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria