Declension table of ?purobhāgiṇī

Deva

FeminineSingularDualPlural
Nominativepurobhāgiṇī purobhāgiṇyau purobhāgiṇyaḥ
Vocativepurobhāgiṇi purobhāgiṇyau purobhāgiṇyaḥ
Accusativepurobhāgiṇīm purobhāgiṇyau purobhāgiṇīḥ
Instrumentalpurobhāgiṇyā purobhāgiṇībhyām purobhāgiṇībhiḥ
Dativepurobhāgiṇyai purobhāgiṇībhyām purobhāgiṇībhyaḥ
Ablativepurobhāgiṇyāḥ purobhāgiṇībhyām purobhāgiṇībhyaḥ
Genitivepurobhāgiṇyāḥ purobhāgiṇyoḥ purobhāgiṇīnām
Locativepurobhāgiṇyām purobhāgiṇyoḥ purobhāgiṇīṣu

Compound purobhāgiṇi - purobhāgiṇī -

Adverb -purobhāgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria