Declension table of ?purobhāgā

Deva

FeminineSingularDualPlural
Nominativepurobhāgā purobhāge purobhāgāḥ
Vocativepurobhāge purobhāge purobhāgāḥ
Accusativepurobhāgām purobhāge purobhāgāḥ
Instrumentalpurobhāgayā purobhāgābhyām purobhāgābhiḥ
Dativepurobhāgāyai purobhāgābhyām purobhāgābhyaḥ
Ablativepurobhāgāyāḥ purobhāgābhyām purobhāgābhyaḥ
Genitivepurobhāgāyāḥ purobhāgayoḥ purobhāgāṇām
Locativepurobhāgāyām purobhāgayoḥ purobhāgāsu

Adverb -purobhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria