Declension table of purobhāga

Deva

NeuterSingularDualPlural
Nominativepurobhāgam purobhāge purobhāgāṇi
Vocativepurobhāga purobhāge purobhāgāṇi
Accusativepurobhāgam purobhāge purobhāgāṇi
Instrumentalpurobhāgeṇa purobhāgābhyām purobhāgaiḥ
Dativepurobhāgāya purobhāgābhyām purobhāgebhyaḥ
Ablativepurobhāgāt purobhāgābhyām purobhāgebhyaḥ
Genitivepurobhāgasya purobhāgayoḥ purobhāgāṇām
Locativepurobhāge purobhāgayoḥ purobhāgeṣu

Compound purobhāga -

Adverb -purobhāgam -purobhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria