Declension table of ?puroḍāśika

Deva

NeuterSingularDualPlural
Nominativepuroḍāśikam puroḍāśike puroḍāśikāni
Vocativepuroḍāśika puroḍāśike puroḍāśikāni
Accusativepuroḍāśikam puroḍāśike puroḍāśikāni
Instrumentalpuroḍāśikena puroḍāśikābhyām puroḍāśikaiḥ
Dativepuroḍāśikāya puroḍāśikābhyām puroḍāśikebhyaḥ
Ablativepuroḍāśikāt puroḍāśikābhyām puroḍāśikebhyaḥ
Genitivepuroḍāśikasya puroḍāśikayoḥ puroḍāśikānām
Locativepuroḍāśike puroḍāśikayoḥ puroḍāśikeṣu

Compound puroḍāśika -

Adverb -puroḍāśikam -puroḍāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria