Declension table of ?puroḍāśasviṣṭakṛt

Deva

MasculineSingularDualPlural
Nominativepuroḍāśasviṣṭakṛt puroḍāśasviṣṭakṛtau puroḍāśasviṣṭakṛtaḥ
Vocativepuroḍāśasviṣṭakṛt puroḍāśasviṣṭakṛtau puroḍāśasviṣṭakṛtaḥ
Accusativepuroḍāśasviṣṭakṛtam puroḍāśasviṣṭakṛtau puroḍāśasviṣṭakṛtaḥ
Instrumentalpuroḍāśasviṣṭakṛtā puroḍāśasviṣṭakṛdbhyām puroḍāśasviṣṭakṛdbhiḥ
Dativepuroḍāśasviṣṭakṛte puroḍāśasviṣṭakṛdbhyām puroḍāśasviṣṭakṛdbhyaḥ
Ablativepuroḍāśasviṣṭakṛtaḥ puroḍāśasviṣṭakṛdbhyām puroḍāśasviṣṭakṛdbhyaḥ
Genitivepuroḍāśasviṣṭakṛtaḥ puroḍāśasviṣṭakṛtoḥ puroḍāśasviṣṭakṛtām
Locativepuroḍāśasviṣṭakṛti puroḍāśasviṣṭakṛtoḥ puroḍāśasviṣṭakṛtsu

Compound puroḍāśasviṣṭakṛt -

Adverb -puroḍāśasviṣṭakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria