Declension table of ?puroḍāśabhuj

Deva

MasculineSingularDualPlural
Nominativepuroḍāśabhuk puroḍāśabhujau puroḍāśabhujaḥ
Vocativepuroḍāśabhuk puroḍāśabhujau puroḍāśabhujaḥ
Accusativepuroḍāśabhujam puroḍāśabhujau puroḍāśabhujaḥ
Instrumentalpuroḍāśabhujā puroḍāśabhugbhyām puroḍāśabhugbhiḥ
Dativepuroḍāśabhuje puroḍāśabhugbhyām puroḍāśabhugbhyaḥ
Ablativepuroḍāśabhujaḥ puroḍāśabhugbhyām puroḍāśabhugbhyaḥ
Genitivepuroḍāśabhujaḥ puroḍāśabhujoḥ puroḍāśabhujām
Locativepuroḍāśabhuji puroḍāśabhujoḥ puroḍāśabhukṣu

Compound puroḍāśabhuk -

Adverb -puroḍāśabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria