Declension table of ?puriśaya

Deva

NeuterSingularDualPlural
Nominativepuriśayam puriśaye puriśayāni
Vocativepuriśaya puriśaye puriśayāni
Accusativepuriśayam puriśaye puriśayāni
Instrumentalpuriśayena puriśayābhyām puriśayaiḥ
Dativepuriśayāya puriśayābhyām puriśayebhyaḥ
Ablativepuriśayāt puriśayābhyām puriśayebhyaḥ
Genitivepuriśayasya puriśayayoḥ puriśayānām
Locativepuriśaye puriśayayoḥ puriśayeṣu

Compound puriśaya -

Adverb -puriśayam -puriśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria