Declension table of ?puriśaya

Deva

MasculineSingularDualPlural
Nominativepuriśayaḥ puriśayau puriśayāḥ
Vocativepuriśaya puriśayau puriśayāḥ
Accusativepuriśayam puriśayau puriśayān
Instrumentalpuriśayena puriśayābhyām puriśayaiḥ puriśayebhiḥ
Dativepuriśayāya puriśayābhyām puriśayebhyaḥ
Ablativepuriśayāt puriśayābhyām puriśayebhyaḥ
Genitivepuriśayasya puriśayayoḥ puriśayānām
Locativepuriśaye puriśayayoḥ puriśayeṣu

Compound puriśaya -

Adverb -puriśayam -puriśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria