Declension table of ?purikāya

Deva

MasculineSingularDualPlural
Nominativepurikāyaḥ purikāyau purikāyāḥ
Vocativepurikāya purikāyau purikāyāḥ
Accusativepurikāyam purikāyau purikāyān
Instrumentalpurikāyeṇa purikāyābhyām purikāyaiḥ purikāyebhiḥ
Dativepurikāyāya purikāyābhyām purikāyebhyaḥ
Ablativepurikāyāt purikāyābhyām purikāyebhyaḥ
Genitivepurikāyasya purikāyayoḥ purikāyāṇām
Locativepurikāye purikāyayoḥ purikāyeṣu

Compound purikāya -

Adverb -purikāyam -purikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria