Declension table of ?purīśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativepurīśreṣṭhā purīśreṣṭhe purīśreṣṭhāḥ
Vocativepurīśreṣṭhe purīśreṣṭhe purīśreṣṭhāḥ
Accusativepurīśreṣṭhām purīśreṣṭhe purīśreṣṭhāḥ
Instrumentalpurīśreṣṭhayā purīśreṣṭhābhyām purīśreṣṭhābhiḥ
Dativepurīśreṣṭhāyai purīśreṣṭhābhyām purīśreṣṭhābhyaḥ
Ablativepurīśreṣṭhāyāḥ purīśreṣṭhābhyām purīśreṣṭhābhyaḥ
Genitivepurīśreṣṭhāyāḥ purīśreṣṭhayoḥ purīśreṣṭhānām
Locativepurīśreṣṭhāyām purīśreṣṭhayoḥ purīśreṣṭhāsu

Adverb -purīśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria