Declension table of ?purītat

Deva

MasculineSingularDualPlural
Nominativepurītan purītantau purītantaḥ
Vocativepurītan purītantau purītantaḥ
Accusativepurītantam purītantau purītataḥ
Instrumentalpurītatā purītadbhyām purītadbhiḥ
Dativepurītate purītadbhyām purītadbhyaḥ
Ablativepurītataḥ purītadbhyām purītadbhyaḥ
Genitivepurītataḥ purītatoḥ purītatām
Locativepurītati purītatoḥ purītatsu

Compound purītat -

Adverb -purītantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria