Declension table of ?purīkaṣeṇa

Deva

MasculineSingularDualPlural
Nominativepurīkaṣeṇaḥ purīkaṣeṇau purīkaṣeṇāḥ
Vocativepurīkaṣeṇa purīkaṣeṇau purīkaṣeṇāḥ
Accusativepurīkaṣeṇam purīkaṣeṇau purīkaṣeṇān
Instrumentalpurīkaṣeṇena purīkaṣeṇābhyām purīkaṣeṇaiḥ purīkaṣeṇebhiḥ
Dativepurīkaṣeṇāya purīkaṣeṇābhyām purīkaṣeṇebhyaḥ
Ablativepurīkaṣeṇāt purīkaṣeṇābhyām purīkaṣeṇebhyaḥ
Genitivepurīkaṣeṇasya purīkaṣeṇayoḥ purīkaṣeṇānām
Locativepurīkaṣeṇe purīkaṣeṇayoḥ purīkaṣeṇeṣu

Compound purīkaṣeṇa -

Adverb -purīkaṣeṇam -purīkaṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria