Declension table of ?purīṣyavāhanī

Deva

FeminineSingularDualPlural
Nominativepurīṣyavāhanī purīṣyavāhanyau purīṣyavāhanyaḥ
Vocativepurīṣyavāhani purīṣyavāhanyau purīṣyavāhanyaḥ
Accusativepurīṣyavāhanīm purīṣyavāhanyau purīṣyavāhanīḥ
Instrumentalpurīṣyavāhanyā purīṣyavāhanībhyām purīṣyavāhanībhiḥ
Dativepurīṣyavāhanyai purīṣyavāhanībhyām purīṣyavāhanībhyaḥ
Ablativepurīṣyavāhanyāḥ purīṣyavāhanībhyām purīṣyavāhanībhyaḥ
Genitivepurīṣyavāhanyāḥ purīṣyavāhanyoḥ purīṣyavāhanīnām
Locativepurīṣyavāhanyām purīṣyavāhanyoḥ purīṣyavāhanīṣu

Compound purīṣyavāhani - purīṣyavāhanī -

Adverb -purīṣyavāhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria