Declension table of ?purīṣyavāhana

Deva

NeuterSingularDualPlural
Nominativepurīṣyavāhanam purīṣyavāhane purīṣyavāhanāni
Vocativepurīṣyavāhana purīṣyavāhane purīṣyavāhanāni
Accusativepurīṣyavāhanam purīṣyavāhane purīṣyavāhanāni
Instrumentalpurīṣyavāhanena purīṣyavāhanābhyām purīṣyavāhanaiḥ
Dativepurīṣyavāhanāya purīṣyavāhanābhyām purīṣyavāhanebhyaḥ
Ablativepurīṣyavāhanāt purīṣyavāhanābhyām purīṣyavāhanebhyaḥ
Genitivepurīṣyavāhanasya purīṣyavāhanayoḥ purīṣyavāhanānām
Locativepurīṣyavāhane purīṣyavāhanayoḥ purīṣyavāhaneṣu

Compound purīṣyavāhana -

Adverb -purīṣyavāhanam -purīṣyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria