Declension table of ?purīṣita

Deva

MasculineSingularDualPlural
Nominativepurīṣitaḥ purīṣitau purīṣitāḥ
Vocativepurīṣita purīṣitau purīṣitāḥ
Accusativepurīṣitam purīṣitau purīṣitān
Instrumentalpurīṣitena purīṣitābhyām purīṣitaiḥ purīṣitebhiḥ
Dativepurīṣitāya purīṣitābhyām purīṣitebhyaḥ
Ablativepurīṣitāt purīṣitābhyām purīṣitebhyaḥ
Genitivepurīṣitasya purīṣitayoḥ purīṣitānām
Locativepurīṣite purīṣitayoḥ purīṣiteṣu

Compound purīṣita -

Adverb -purīṣitam -purīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria